Original

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ २ ॥

Segmented

निपेतुस् तुरगास् तस्य रथ-युक्ताः महा-जवाः समे पुष्प-चिते देशे राजमार्गे यदृच्छया

Analysis

Word Lemma Parse
निपेतुस् निपत् pos=v,p=3,n=p,l=lit
तुरगास् तुरग pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
समे सम pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
चिते चि pos=va,g=m,c=7,n=s,f=part
देशे देश pos=n,g=m,c=7,n=s
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s