Original

तान्समीक्ष्य महोत्पातानुत्थितान्रोमहर्षणान् ।अब्रवीद्राक्षसान्सर्वान्प्रहसन्स खरस्तदा ॥ १८ ॥

Segmented

तान् समीक्ष्य महा-उत्पातान् उत्थितान् रोम-हर्षणान् अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस् तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
महा महत् pos=a,comp=y
उत्पातान् उत्पात pos=n,g=m,c=2,n=p
उत्थितान् उत्था pos=va,g=m,c=2,n=p,f=part
रोम रोमन् pos=n,comp=y
हर्षणान् हर्षण pos=a,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
खरस् खर pos=n,g=m,c=1,n=s
तदा तदा pos=i