Original

सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ।ललाटे च रुजा जाता न च मोहान्न्यवर्तत ॥ १७ ॥

Segmented

स अस्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ललाटे च रुजा जाता न च मोहान् न्यवर्तत

Analysis

Word Lemma Parse
pos=i
अस्रा अस्र pos=n,g=f,c=1,n=s
संपद्यते सम्पद् pos=v,p=3,n=s,l=lat
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
पश्यमानस्य पश् pos=va,g=m,c=6,n=s,f=part
सर्वतः सर्वतस् pos=i
ललाटे ललाट pos=n,g=n,c=7,n=s
pos=i
रुजा रुजा pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
मोहान् मोह pos=n,g=m,c=5,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan