Original

खरस्य च रथस्थस्य नर्दमानस्य धीमतः ।प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत ॥ १६ ॥

Segmented

खरस्य च रथ-स्थस्य नर्दमानस्य धीमतः प्राकम्पत भुजः सव्यः खरः च अस्य अवसज्जत

Analysis

Word Lemma Parse
खरस्य खर pos=n,g=m,c=6,n=s
pos=i
रथ रथ pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
नर्दमानस्य नर्द् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
भुजः भुज pos=n,g=m,c=1,n=s
सव्यः सव्य pos=a,g=m,c=1,n=s
खरः खर pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवसज्जत अवसञ्ज् pos=v,p=3,n=s,l=lan