Original

उद्धूतश्च विना वातं रेणुर्जलधरारुणः ।वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः ॥ १४ ॥

Segmented

उद्धूतः च विना वातम् रेणुः जलधर-अरुणः वीचि-कूची इति वाश्यन्तो बभूवुस् तत्र सारिकाः

Analysis

Word Lemma Parse
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
pos=i
विना विना pos=i
वातम् वात pos=n,g=m,c=2,n=s
रेणुः रेणु pos=n,g=m,c=1,n=s
जलधर जलधर pos=n,comp=y
अरुणः अरुण pos=a,g=m,c=1,n=s
वीचि वीचि pos=n,comp=y
कूची कूची pos=n,g=f,c=1,n=s
इति इति pos=i
वाश्यन्तो वाश् pos=va,g=m,c=1,n=p,f=part
बभूवुस् भू pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सारिकाः सारिक pos=n,g=m,c=1,n=p