Original

संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः ।तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ॥ १३ ॥

Segmented

संलीन-मीन-विहग नलिन्यः पुष्प-पङ्कज तस्मिन् क्षणे बभूवुः च विना पुष्प-फलैः द्रुमाः

Analysis

Word Lemma Parse
संलीन संली pos=va,comp=y,f=part
मीन मीन pos=n,comp=y
विहग विहग pos=n,g=f,c=1,n=p
नलिन्यः नलिनी pos=n,g=f,c=1,n=p
पुष्प पुष्प pos=n,comp=y
पङ्कज पङ्कज pos=n,g=f,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
विना विना pos=i
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p