Original

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः ।उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ॥ १२ ॥

Segmented

प्रवाति मारुतः शीघ्रम् निष्प्रभो ऽभूद् दिवाकरः उत्पेतुः च विना रात्रिम् ताराः खद्योत-सप्रभ

Analysis

Word Lemma Parse
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
मारुतः मारुत pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
निष्प्रभो निष्प्रभ pos=a,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
pos=i
विना विना pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
ताराः तारा pos=n,g=f,c=1,n=p
खद्योत खद्योत pos=n,comp=y
सप्रभ सप्रभ pos=a,g=f,c=1,n=p