Original

कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ११ ॥

Segmented

कबन्धः परिघ-आभासः दृश्यते भास्कर-अन्तिके जग्राह सूर्यम् स्वर्भानुः अपर्वणि महा-ग्रहः

Analysis

Word Lemma Parse
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
परिघ परिघ pos=n,comp=y
आभासः आभास pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भास्कर भास्कर pos=n,comp=y
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
स्वर्भानुः स्वर्भानु pos=n,g=m,c=1,n=s
अपर्वणि अपर्वन् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ग्रहः ग्रह pos=n,g=m,c=1,n=s