Original

नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ।नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ॥ १० ॥

Segmented

नित्य-अशिव-कराः युद्धे शिवा घोर-निदर्शन नेदुः बलस्य अभिमुखम् ज्वाला-उद्गारिन् आननैः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
अशिव अशिव pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
शिवा शिवा pos=n,g=f,c=1,n=p
घोर घोर pos=a,comp=y
निदर्शन निदर्शन pos=n,g=f,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
ज्वाला ज्वाला pos=n,comp=y
उद्गारिन् उद्गारिन् pos=a,g=n,c=3,n=p
आननैः आनन pos=n,g=n,c=3,n=p