Original

तत्प्रयातं बलं घोरमशिवं शोणितोदकम् ।अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ १ ॥

Segmented

तत् प्रयातम् बलम् घोरम् अशिवम् शोणित-उदकम् अभ्यवर्षन् महा-मेघः तुमुलो गर्दभ-अरुणः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रयातम् प्रया pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
अशिवम् अशिव pos=a,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकम् उदक pos=n,g=n,c=1,n=s
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
तुमुलो तुमुल pos=a,g=m,c=1,n=s
गर्दभ गर्दभ pos=n,comp=y
अरुणः अरुण pos=a,g=m,c=1,n=s