Original

तया परुषितः पूर्वं पुनरेव प्रशंसितः ।अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ॥ ७ ॥

Segmented

तया परुषितः पूर्वम् पुनः एव प्रशंसितः अब्रवीद् दूषणम् नाम खरः सेनापतिम् तदा

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
परुषितः परुषित pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
पुनः पुनर् pos=i
एव एव pos=i
प्रशंसितः प्रशंस् pos=va,g=m,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दूषणम् दूषण pos=n,g=m,c=2,n=s
नाम नाम pos=i
खरः खर pos=n,g=m,c=1,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
तदा तदा pos=i