Original

परश्वधहतस्याद्य मन्दप्राणस्य भूतले ।रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ ५ ॥

Segmented

परश्वध-हतस्य अद्य मन्द-प्राणस्य भू-तले रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि

Analysis

Word Lemma Parse
परश्वध परश्वध pos=n,comp=y
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अद्य अद्य pos=i
मन्द मन्द pos=a,comp=y
प्राणस्य प्राण pos=n,g=m,c=6,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
रक्तम् रक्त pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
पास्यसि पा pos=v,p=2,n=s,l=lrt
राक्षसि राक्षसी pos=n,g=f,c=8,n=s