Original

बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम् ।अहं रामः सह भ्रात्रा नयामि यमसादनम् ॥ ४ ॥

Segmented

बाष्पः संह्रियताम् एष सम्भ्रमः च विमुच्यताम्

Analysis

Word Lemma Parse
बाष्पः बाष्प pos=n,g=m,c=1,n=s
संह्रियताम् संहृ pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
pos=i
विमुच्यताम् विमुच् pos=v,p=3,n=s,l=lot