Original

प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः ।अचूचुदत्सारथिमुन्नदन्पुनर्महाबलो मेघ इवाश्मवर्षवान् ॥ २६ ॥

Segmented

प्रवृद्ध-मन्युः तु खरः खर-स्वनः रिपोः वध-अर्थम् त्वरितो यथा अन्तकः अचूचुदत् सारथिम् उन्नदन् पुनः महा-बलः मेघ इव अश्म-वर्षवत्

Analysis

Word Lemma Parse
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
खरः खर pos=n,g=m,c=1,n=s
खर खर pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
अचूचुदत् चुद् pos=v,p=3,n=s,l=lun
सारथिम् सारथि pos=n,g=m,c=2,n=s
उन्नदन् उन्नद् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अश्म अश्मन् pos=n,comp=y
वर्षवत् वर्षवत् pos=a,g=m,c=1,n=s