Original

ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् ।खरस्य मतमाज्ञाय सारथिः समचोदयत् ॥ २४ ॥

Segmented

ततस् ताञ् शबलान् अश्वांस् तप्त-काञ्चन-भूषितान् खरस्य मतम् आज्ञाय सारथिः समचोदयत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शबलान् शबल pos=a,g=m,c=2,n=p
अश्वांस् अश्व pos=n,g=m,c=2,n=p
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
खरस्य खर pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
सारथिः सारथि pos=n,g=m,c=1,n=s
समचोदयत् संचोदय् pos=v,p=3,n=s,l=lan