Original

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान्भीमविक्रमान् ।खरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥ २३ ॥

Segmented

तांस् त्व् अभिद्रवतो दृष्ट्वा राक्षसान् भीम-विक्रमान् खरस्य अपि रथः किंचिज् जगाम तद्-अनन्तरम्

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
त्व् तु pos=i
अभिद्रवतो अभिद्रु pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भीम भीम pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
खरस्य खर pos=n,g=m,c=6,n=s
अपि अपि pos=i
रथः रथ pos=n,g=m,c=1,n=s
किंचिज् कश्चित् pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s