Original

राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ॥ २२ ॥

Segmented

राक्षसानाम् सु घोराणाम् सहस्राणि चतुर्दश निर्यातानि जनस्थानात् खर-चित्त-अनुवर्तिनाम्

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सु सु pos=i
घोराणाम् घोर pos=a,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
निर्यातानि निर्या pos=va,g=n,c=1,n=p,f=part
जनस्थानात् जनस्थान pos=n,g=n,c=5,n=s
खर खर pos=n,comp=y
चित्त चित्त pos=n,comp=y
अनुवर्तिनाम् अनुवर्तिन् pos=a,g=m,c=6,n=p