Original

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ २० ॥

Segmented

मुद्गरैः पट्टिशैः शूलैः सु तीक्ष्णैः च परश्वधैः खड्गैः चक्रैः च हस्त-स्थैः भ्राजमानैः च तोमरैः

Analysis

Word Lemma Parse
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=n,c=3,n=p
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
pos=i
हस्त हस्त pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
भ्राजमानैः भ्राज् pos=va,g=n,c=3,n=p,f=part
pos=i
तोमरैः तोमर pos=n,g=n,c=3,n=p