Original

तवापमानप्रभवः क्रोधोऽयमतुलो मम ।न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥ २ ॥

Segmented

ते अपमान-प्रभवः क्रोधो ऽयम् अतुलो मम न शक्यते धारयितुम् लवण-अम्भः इव उत्थितम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपमान अपमान pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अतुलो अतुल pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
धारयितुम् धारय् pos=vi
लवण लवण pos=a,comp=y
अम्भः अम्भस् pos=n,g=n,c=1,n=s
इव इव pos=i
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part