Original

ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम् ।निर्जगाम जनस्थानान्महानादं महाजवम् ॥ १९ ॥

Segmented

ततस् तद् राक्षसम् सैन्यम् घोर-चर्म-आयुध-ध्वजम् निर्जगाम जनस्थानान् महा-नादम् महा-जवम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
चर्म चर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजम् ध्वज pos=n,g=n,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
जनस्थानान् जनस्थान pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
जवम् जव pos=n,g=m,c=2,n=s