Original

खरस्तु तान्महेष्वासान्घोरचर्मायुधध्वजान् ।निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान् ॥ १८ ॥

Segmented

खरस् तु तान् महा-इष्वासान् घोर-चर्म-आयुध-ध्वजान् निर्यात इति अब्रवीद् दृष्ट्वा रथ-स्थः सर्व-राक्षसान्

Analysis

Word Lemma Parse
खरस् खर pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
चर्म चर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
निर्यात निर्या pos=v,p=2,n=p,l=lot
इति इति pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p