Original

निशाम्य तं रथगतं राक्षसा भीमविक्रमाः ।तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ॥ १७ ॥

Segmented

निशाम्य तम् रथ-गतम् राक्षसा भीम-विक्रमाः तस्थुः संपरिवार्य एनम् दूषणम् च महा-बलम्

Analysis

Word Lemma Parse
निशाम्य निशामय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
संपरिवार्य संपरिवारय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
दूषणम् दूषण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s