Original

ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम् ।सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः ॥ १६ ॥

Segmented

ध्वज-निस्त्रिंश-सम्पन्नम् किङ्किणीक-विभूषितम् सत्-अश्व-युक्तम् सो ऽमर्षाद् आरुरोह रथम् खरः

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
किङ्किणीक किङ्किणीक pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽमर्षाद् अमर्ष pos=n,g=m,c=5,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
खरः खर pos=n,g=m,c=1,n=s