Original

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः ।माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम् ॥ १५ ॥

Segmented

मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र-सूर्यैः च काञ्चनैः माङ्गल्यैः पक्षि-संघैः च ताराभिः च समावृतम्

Analysis

Word Lemma Parse
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
शैलैः शैल pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
सूर्यैः सूर्य pos=n,g=m,c=3,n=p
pos=i
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
माङ्गल्यैः माङ्गल्य pos=a,g=m,c=3,n=p
पक्षि पक्षिन् pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
ताराभिः तारा pos=n,g=f,c=3,n=p
pos=i
समावृतम् समावृ pos=va,g=m,c=2,n=s,f=part