Original

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ।हेमचक्रमसंबाधं वैदूर्यमय कूबरम् ॥ १४ ॥

Segmented

तम् मेरु-शिखर-आकारम् तप्त-काञ्चन-भूषणम् हेम-चक्रम् असंबाधम् वैडूर्य-मय-कूबरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मेरु मेरु pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
चक्रम् चक्र pos=n,g=m,c=2,n=s
असंबाधम् असंबाध pos=a,g=m,c=2,n=s
वैडूर्य वैडूर्य pos=n,comp=y
मय मय pos=a,comp=y
कूबरम् कूबर pos=n,g=m,c=2,n=s