Original

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ १३ ॥

Segmented

इति तस्य ब्रुवाणस्य सूर्य-वर्णम् महा-रथम् सत्-अश्वेभिः शबलैः युक्तम् आचचक्षे ऽथ दूषणः

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
सूर्य सूर्य pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सत् सत् pos=a,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
शबलैः शबल pos=a,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
दूषणः दूषण pos=n,g=m,c=1,n=s