Original

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ १२ ॥

Segmented

अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् वध-अर्थम् दुर्विनीतस्य रामस्य रण-कोविदः

Analysis

Word Lemma Parse
अग्रे अग्र pos=n,g=n,c=7,n=s
निर्यातुम् निर्या pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पौलस्त्यानाम् पौलस्त्य pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दुर्विनीतस्य दुर्विनीत pos=a,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s