Original

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ।शरांश्च चित्रान्खड्गांश्च शक्तीश्च विविधाः शिताः ॥ ११ ॥

Segmented

उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च शरांः च चित्रान् खड्गांः च शक्तीः च विविधाः शिताः

Analysis

Word Lemma Parse
उपस्थापय उपस्थापय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
क्षिप्रम् क्षिप्रम् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i
शरांः शर pos=n,g=m,c=2,n=p
pos=i
चित्रान् चित्र pos=a,g=m,c=2,n=p
खड्गांः खड्ग pos=n,g=m,c=2,n=p
pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
शिताः शा pos=va,g=f,c=2,n=p,f=part