Original

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥

Segmented

तेषाम् शार्दूल-दर्पानाम् महा-आस्यानाम् महा-ओजस् सर्व-उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
शार्दूल शार्दूल pos=n,comp=y
दर्पानाम् दर्प pos=n,g=n,c=6,n=p
महा महत् pos=a,comp=y
आस्यानाम् आस्य pos=n,g=n,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
उदीर्णानाम् उदीर् pos=va,g=n,c=6,n=p,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
कारय कारय् pos=v,p=2,n=s,l=lot