Original

किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः ।हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ ॥ ४ ॥

Segmented

किम् एतत् श्रोतुम् इच्छामि कारणम् यद्-कृते पुनः हा नाथ इति विनर्दन्ती सर्प-वत् वेष्टसे क्षितौ

Analysis

Word Lemma Parse
किम् किम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
पुनः पुनर् pos=i
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
इति इति pos=i
विनर्दन्ती विनर्द् pos=va,g=f,c=1,n=s,f=part
सर्प सर्प pos=n,comp=y
वत् वत् pos=i
वेष्टसे वेष्ट् pos=v,p=2,n=s,l=lat
क्षितौ क्षिति pos=n,g=f,c=7,n=s