Original

बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ।स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे ॥ १५ ॥

Segmented

बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे स्थातुम् प्रतिमुखे शक्तः स चापस्य महा-रणे

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
प्रतिमुखे प्रतिमुख pos=a,g=m,c=7,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
pos=i
चापस्य चाप pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s