Original

सास्मि भीता समुद्विग्ना विषण्णा च निशाचर ।शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥ १० ॥

Segmented

सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय-दर्शिन्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भीता भी pos=va,g=f,c=1,n=s,f=part
समुद्विग्ना समुद्विज् pos=va,g=f,c=1,n=s,f=part
विषण्णा विषद् pos=va,g=f,c=1,n=s,f=part
pos=i
निशाचर निशाचर pos=n,g=m,c=8,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुनः पुनर् pos=i
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
भय भय pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s