Original

अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः ।स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥ ९ ॥

Segmented

अभ्यधावत् सु संक्रुद्धः प्रजाः काल इव अन्तकः स कृत्वा भैरवम् नादम् चालयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
चालयन्न् चालय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s