Original

त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश ।सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥ ७ ॥

Segmented

त्रीन् सिंहांः चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश स विषाणम् वसा-दिग्धम् गजस्य च शिरो महत्

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
सिंहांः सिंह pos=n,g=m,c=2,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
द्वौ द्वि pos=n,g=m,c=2,n=d
वृकौ वृक pos=n,g=m,c=2,n=d
पृषतान् पृषत pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
pos=i
विषाणम् विषाण pos=n,g=n,c=2,n=s
वसा वसा pos=n,comp=y
दिग्धम् दिह् pos=va,g=n,c=2,n=s,f=part
गजस्य गज pos=n,g=m,c=6,n=s
pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s