Original

वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम् ।त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥ ६ ॥

Segmented

वसानम् चर्म वैयाघ्रम् वसा-आर्द्रम् रुधिर-उक्षितम् त्रासनम् सर्व-भूतानाम् व्यात्त-आस्यम् इव अन्तकम्

Analysis

Word Lemma Parse
वसानम् वस् pos=va,g=m,c=2,n=s,f=part
चर्म चर्मन् pos=n,g=n,c=2,n=s
वैयाघ्रम् वैयाघ्र pos=a,g=n,c=2,n=s
वसा वसा pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=n,c=2,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=n,c=2,n=s,f=part
त्रासनम् त्रासन pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s