Original

गभीराक्षं महावक्त्रं विकटं विषमोदरम् ।बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ ५ ॥

Segmented

गभीर-अक्षम् महा-वक्त्रम् विकटम् विषम-उदरम् बीभत्सम् विषमम् दीर्घम् विकृतम् घोर-दर्शनम्

Analysis

Word Lemma Parse
गभीर गभीर pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वक्त्रम् वक्त्र pos=n,g=m,c=2,n=s
विकटम् विकट pos=a,g=m,c=2,n=s
विषम विषम pos=a,comp=y
उदरम् उदर pos=n,g=m,c=2,n=s
बीभत्सम् बीभत्स pos=a,g=m,c=2,n=s
विषमम् विषम pos=a,g=m,c=2,n=s
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s