Original

मम भुजबलवेगवेगितः पततु शरोऽस्य महान्महोरसि ।व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः ॥ २४ ॥

Segmented

मम भुज-बल-वेग-वेगितः पततु शरो ऽस्य महान् महा-उरसि व्यपनयतु तनोः च जीवितम् पततु ततः च महीम् विघूर्णितः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
भुज भुज pos=n,comp=y
बल बल pos=n,comp=y
वेग वेग pos=n,comp=y
वेगितः वेगित pos=a,g=m,c=1,n=s
पततु पत् pos=v,p=3,n=s,l=lot
शरो शर pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
व्यपनयतु व्यपनी pos=v,p=3,n=s,l=lot
तनोः तनु pos=n,g=f,c=6,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
पततु पत् pos=v,p=3,n=s,l=lot
ततः ततस् pos=i
pos=i
महीम् मही pos=n,g=f,c=2,n=s
विघूर्णितः विघूर्ण् pos=va,g=m,c=1,n=s,f=part