Original

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः ।विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ २२ ॥

Segmented

शरेण निहतस्य अद्य मया क्रुद्धेन रक्षसः विराधस्य गतासोः हि मही पास्यति शोणितम्

Analysis

Word Lemma Parse
शरेण शर pos=n,g=m,c=3,n=s
निहतस्य निहन् pos=va,g=n,c=6,n=s,f=part
अद्य अद्य pos=i
मया मद् pos=n,g=,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
विराधस्य विराध pos=n,g=m,c=6,n=s
गतासोः गतासु pos=a,g=m,c=6,n=s
हि हि pos=i
मही मही pos=n,g=f,c=1,n=s
पास्यति पा pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s