Original

परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे ।पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा ॥ १९ ॥

Segmented

पर-स्पर्शतः तु वैदेह्या न दुःखतरम् अस्ति मे पितुः विनाशात् सौमित्रे स्व-राज्य-हरणात् तथा

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
तु तु pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
विनाशात् विनाश pos=n,g=m,c=5,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
राज्य राज्य pos=n,comp=y
हरणात् हरण pos=n,g=n,c=5,n=s
तथा तथा pos=i