Original

या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ।ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् ।अद्येदानीं सकामा सा या माता मम मध्यमा ॥ १८ ॥

Segmented

या न तुष्यति राज्येन पुत्र-अर्थे दीर्घ-दर्शिन् यया अहम् सर्व-भूतानाम् हितः प्रस्थापितो वनम् अद्य इदानीम् स कामा सा या माता मम मध्यमा

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
राज्येन राज्य pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
हितः हित pos=a,g=m,c=1,n=s
प्रस्थापितो प्रस्थापय् pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
इदानीम् इदानीम् pos=i
pos=i
कामा काम pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मध्यमा मध्यम pos=a,g=f,c=1,n=s