Original

यदभिप्रेतमस्मासु प्रियं वर वृतं च यत् ।कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण ॥ १७ ॥

Segmented

यद् अभिप्रेतम् अस्मासु प्रियम् वर-वृतम् च यत् कैकेय्यास् तु सु संवृत्तम् क्षिप्रम् अद्य एव लक्ष्मण

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
अस्मासु मद् pos=n,g=,c=7,n=p
प्रियम् प्रिय pos=a,g=n,c=1,n=s
वर वर pos=n,comp=y
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कैकेय्यास् कैकेयी pos=n,g=f,c=6,n=s
तु तु pos=i
सु सु pos=i
संवृत्तम् संवृत् pos=va,g=n,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
अद्य अद्य pos=i
एव एव pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s