Original

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् ।मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ।अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ १६ ॥

Segmented

पश्य सौम्य नरेन्द्रस्य जनकस्य आत्मसम्भवाम् मम भार्याम् शुभ-आचाराम् विराध-अङ्के प्रवेशिताम् अत्यन्त-सुख-संवृद्धाम् राज-पुत्रीम् यशस्विनीम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
आत्मसम्भवाम् आत्मसम्भवा pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
शुभ शुभ pos=a,comp=y
आचाराम् आचार pos=n,g=f,c=2,n=s
विराध विराध pos=n,comp=y
अङ्के अङ्क pos=n,g=m,c=7,n=s
प्रवेशिताम् प्रवेशय् pos=va,g=f,c=2,n=s,f=part
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धाम् संवृध् pos=va,g=f,c=2,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s