Original

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १५ ॥

Segmented

ताम् दृष्ट्वा राघवः सीताम् विराध-अङ्क-गताम् शुभाम् अब्रवील् लक्ष्मणम् वाक्यम् मुखेन परिशुष्यता

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
विराध विराध pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part