Original

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ।श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा ।सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ १४ ॥

Segmented

तस्य एवम् ब्रुवतो धृष्टम् विराधस्य दुरात्मनः श्रुत्वा स गर्वितम् वाक्यम् संभ्रान्ता जनकात्मजा सीता प्रावेपत उद्वेगात् प्रवाते कदली यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
विराधस्य विराध pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
pos=i
गर्वितम् गर्वित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
संभ्रान्ता सम्भ्रम् pos=va,g=f,c=1,n=s,f=part
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
प्रावेपत प्रविप् pos=v,p=3,n=s,l=lan
उद्वेगात् उद्वेग pos=n,g=m,c=5,n=s
प्रवाते प्रवात pos=n,g=n,c=7,n=s
कदली कदल pos=n,g=f,c=1,n=s
यथा यथा pos=i