Original

चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ।इयं नारी वरारोहा मम भर्या भविष्यति ।युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ १३ ॥

Segmented

चरामि स आयुधः नित्यम् ऋषि-मांसानि भक्षयन् युवयोः पापयोः च अहम् पास्यामि रुधिरम् मृधे

Analysis

Word Lemma Parse
चरामि चर् pos=v,p=1,n=s,l=lat
pos=i
आयुधः आयुध pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
ऋषि ऋषि pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
युवयोः त्वद् pos=n,g=,c=6,n=d
पापयोः पाप pos=a,g=m,c=6,n=d
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पास्यामि पा pos=v,p=1,n=s,l=lrt
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s