Original

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ।अहं वनमिदं दुर्गं विराघो नाम राक्षसः ॥ १२ ॥

Segmented

अधर्म-चारिणौ पापौ कौ युवाम् मुनि-दूषक

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
चारिणौ चारिन् pos=a,g=m,c=1,n=d
पापौ पाप pos=a,g=m,c=1,n=d
कौ pos=n,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d
मुनि मुनि pos=n,comp=y
दूषक दूषक pos=a,g=,c=1,n=d