Original

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ।कथं तापसयोर्वां च वासः प्रमदया सह ॥ ११ ॥

Segmented

प्रविष्टौ दण्डक-अरण्यम् शर-चाप-असि-धारिनः कथम् तापसयोः वाम् च वासः प्रमदया सह

Analysis

Word Lemma Parse
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
असि असि pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
कथम् कथम् pos=i
तापसयोः तापस pos=n,g=m,c=6,n=d
वाम् त्वद् pos=n,g=,c=6,n=d
pos=i
वासः वास pos=n,g=m,c=1,n=s
प्रमदया प्रमदा pos=n,g=f,c=3,n=s
सह सह pos=i