Original

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति ।आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत ॥ १ ॥

Segmented

कृत-आतिथ्यः ऽथ रामस् तु सूर्यस्य उदयनम् प्रति आमन्त्र्य स मुनीन् सर्वान् वनम् एव अन्वगाहत

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आतिथ्यः आतिथ्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
आमन्त्र्य आमन्त्रय् pos=vi
तद् pos=n,g=m,c=1,n=s
मुनीन् मुनि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वगाहत अनुगाह् pos=v,p=3,n=s,l=lan