Original

युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने ।ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः ॥ ९ ॥

Segmented

युष्मान् पाप-आत्मकान् हन्तुम् विप्रकारान् महा-वने ऋषीणाम् तु नियोगेन प्राप्तो ऽहम् स शरासनः

Analysis

Word Lemma Parse
युष्मान् त्वद् pos=n,g=,c=2,n=p
पाप पाप pos=a,comp=y
आत्मकान् आत्मक pos=a,g=m,c=2,n=p
हन्तुम् हन् pos=vi
विप्रकारान् विप्रकार pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
तु तु pos=i
नियोगेन नियोग pos=n,g=m,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
शरासनः शरासन pos=n,g=m,c=1,n=s