Original

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ८ ॥

Segmented

फल-मूल-अशनौ दान्तौ तापसौ धर्म-चारिणौ वसन्तौ दण्डक-अरण्ये किम् अर्थम् उपहिंसथ

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनौ अशन pos=n,g=m,c=1,n=d
दान्तौ दम् pos=va,g=m,c=1,n=d,f=part
तापसौ तापस pos=n,g=m,c=1,n=d
धर्म धर्म pos=n,comp=y
चारिणौ चारिन् pos=a,g=m,c=1,n=d
वसन्तौ वस् pos=va,g=m,c=1,n=d,f=part
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
उपहिंसथ उपहिंस् pos=v,p=2,n=p,l=lat